इन्द्रस्य ध्वजः।
Ex. लोककलाकृतौ इन्द्रध्वजस्य विशेषं महत्वं वर्तते।
ONTOLOGY:
पौराणिक वस्तु (Mythological) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
भारतस्य प्राचीनः उत्सवविशेषः।
Ex. इन्द्रध्वजे प्रायः नृत्यं गानं च भवति।
ONTOLOGY:
सामाजिक कार्य (Social) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
भाद्रपदशुक्लद्वादश्यां वर्षायाः तथा कृषेः वर्धनार्थं निर्वत्यमानः उत्सवः।
Ex. इन्द्रध्वजे इन्द्राय ध्वजम् अर्प्यते।
ONTOLOGY:
सामाजिक कार्य (Social) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)