Dictionaries | References

इन्द्रद्युम्नः

   
Script: Devanagari

इन्द्रद्युम्नः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  काशीप्रान्तस्य एकः प्राचीनः नरेशः।   Ex. इन्द्रद्युम्नस्य तिस्रः कन्याः भीष्मेण स्वयंवरस्थानात् अपहृताः।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP