प्रतिद्वन्द्विनं योद्धुम् आहूयते तादृशी क्रिया।
Ex. शत्रोः आह्वानम् अनादृत्य सः अग्रे अगच्छत्।
ONTOLOGY:
संप्रेषण (Communication) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
क्वचित् उपस्थातुम् उच्चैः क्रियमाणः सम्बोधनरूपः नामोल्लेखः ।
Ex. आह्वानं श्रुत्वा अहं शिक्षकसमीपं गतः ।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
समीपमानेतुम् उच्चैः कस्यचित् नाम्ना सम्बोधनस्य क्रिया ।
Ex. आह्वानं स्थागयतु सः अत्र नास्ति ।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)