प्रत्येकस्मिन् दिने विशिष्टे समये क्रियमाणं धार्मिकं कार्यम्।
Ex. पितामहस्य आह्निके रामायणपठनस्य अपि समावेशः अस्ति।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
अह्ना निवृत्तः साध्यः।
Ex. प्रतिदिने भ्रमणं तस्य आह्निके समाविष्टः। / कृताह्निकः संवृत्तः।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯅꯣꯡꯃꯒꯤ꯭ꯃꯊꯧ
urdروزمرہ , روزانہ کی مصروفیات