Dictionaries | References

आह्निकम्

   
Script: Devanagari

आह्निकम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  प्रत्येकस्मिन् दिने विशिष्टे समये क्रियमाणं धार्मिकं कार्यम्।   Ex. पितामहस्य आह्निके रामायणपठनस्य अपि समावेशः अस्ति।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  अह्ना निवृत्तः साध्यः।   Ex. प्रतिदिने भ्रमणं तस्य आह्निके समाविष्टः। / कृताह्निकः संवृत्तः।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  कृतिविशेषः ।   Ex. आह्निकम् इति नामकानां नैकासां कृतीनाम् उल्लेखः कोषे अस्ति
   see : अध्यायः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP