Dictionaries | References आ आसञ्जय Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 आसञ्जय संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | verb स्निग्धेन वा सान्द्रेण पदार्थेन संसक्तीकरणानुकूलः व्यापारः। Ex. सः चित्राणि भित्तौ आसञ्जयति। HYPERNYMY:संयुज् ONTOLOGY:कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb) SYNONYM:आश्लिष् अनुबन्ध् संलग्नीकृ संश्लिष् संसञ्जय समासञ्जय आस्कभ्Wordnet:asmলগা bdसिथाब हो benচিপকানো gujચોંટાડવું hinचिपकाना kasچِِپکاوُن malഒട്ടിക്കുക marचिकटवणे oriଲଗାଇବା panਚਿਪਕਾਉਂਣਾ tamஒட்டவை telతగిలించుట urdچپکانا , سٹانا , چسپاں کرنا Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP