Dictionaries | References

आविर्होत्रः

   
Script: Devanagari

आविर्होत्रः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  ऋषिविशेषः।   Ex. आविर्होत्रस्य वर्णनं पुराणेषु अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  एकः पुरुषः ।   Ex. आविर्होत्रस्य वर्णनम् भागवतपुराणे वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP