Dictionaries | References

आत्मनेपदम्

   { ātmanēpadam }
Script: Devanagari

आत्मनेपदम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
आत्मनेपदम् [ātmanēpadam]   [आत्मने आत्मार्थफलबोधनाय पदं अलुक् स˚]
   A voice for oneself, one of the two voices in which roots are conjugated in sanskrit.
   The terminations of this voice.

आत्मनेपदम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  संस्कृतभाषायाः व्याकरणशास्त्रानुसारेण धातोः द्वयोः प्रत्ययसमूहयोः एकः येन युक्तं क्रियापदं क्रियाफलं कर्तारम् अभिप्रैति इति सूचयति।   Ex. राज् धातोः त प्रत्यये राजते इति आत्मनेपदं रूपं भवति।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP