Dictionaries | References

आत्मतापत्रम्

   
Script: Devanagari

आत्मतापत्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तद् पत्रं यस्मिन् कस्यापि आलेखेन सह तस्य परिचयः लिखितं भवति।   Ex. भवान् पूर्वम् आत्मतापत्रं सिद्धं करोतु।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP