गुणीभूतव्यङ्ग्यस्य कश्चन प्रकारः ।
Ex. असुन्दरम् इति किञ्चन व्यङ्ग्यम् अस्ति यस्य च अपेक्षा वाच्यार्थे अधिकं चमत्करोति ।
ONTOLOGY:
संज्ञापन (Communication) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
gujઅસુંદર
hinअसुंदर
oriଅସୁନ୍ଦର