Dictionaries | References अ अम्बरीषः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 अम्बरीषः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun नृपनामविशेषः, अयोध्याधिपतिरामस्य पूर्वजः यः सूर्यवंशीयप्रशुश्रुकस्य पुत्रः आसीत्। Ex. अम्बरीषस्तु नाभागिः सिन्धुद्वीपपिताऽभवत्। ONTOLOGY:पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)Wordnet:benঅম্বরিষ kokअंबरीष marअंबरीष oriଅମ୍ବରୀଷ panਅੰਬਰੀਸ਼ urdامبریش noun एकः नरकः । Ex. अम्बरीषस्य उल्लेखः जैनसाहित्ये अस्ति noun पुलहस्य पुत्रः । Ex. अम्बरीषस्य उल्लेखः वायुपुराणे अस्ति see : सूर्यः, अश्वशावः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP