Dictionaries | References

अम्बरीषः

   
Script: Devanagari

अम्बरीषः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  नृपनामविशेषः, अयोध्याधिपतिरामस्य पूर्वजः यः सूर्यवंशीयप्रशुश्रुकस्य पुत्रः आसीत्।   Ex. अम्बरीषस्तु नाभागिः सिन्धुद्वीपपिताऽभवत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  एकः नरकः ।   Ex. अम्बरीषस्य उल्लेखः जैनसाहित्ये अस्ति
 noun  पुलहस्य पुत्रः ।   Ex. अम्बरीषस्य उल्लेखः वायुपुराणे अस्ति
   see : सूर्यः, अश्वशावः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP