Dictionaries | References

अभ्यागमनम्

   { abhyāgamanam }
Script: Devanagari

अभ्यागमनम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
अभ्यागमनम् [abhyāgamanam]   approach, arrival, visit; हेतुं तदभ्यागमने परीप्सुः [Ki.3.4.]

अभ्यागमनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  ज्येष्ठानाम् आगमनस्य क्रियादर्शकः आदरसूचकः शब्दः।   Ex. अद्य अस्माकं ग्रामे एकस्य महात्मनः अभ्यागमनं भविष्यति।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP