Dictionaries | References

अभिकर्तृपत्रम्

   
Script: Devanagari

अभिकर्तृपत्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तत् पत्रं येन कः अपि अन्यस्य प्रतिनिधिः भूत्वा न्यायालयगतं कर्म कर्तुं अधिकारं प्राप्नोति।   Ex. अद्य विनोदः अभिकर्तृपत्रं गृहीत्वा विधिज्ञस्य समीपे गतः।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP