-
आचर् [ācar] 1 [P.]
-
To act, practise, do, perform, undertake, exercise; असक्तो ह्याचरन् कर्म [Bg.3.19;] तपस्विकन्या- स्वविनयमाचरति [Ś.1.24] practises rudeness; ˚स्थितिम् [R.1.89,12.22;] त्वं च तस्येष्टमाचरेः [V.5.2,1.19;] नाचरे- त्किंचिदप्रियम् [Ms.5.156;] [Y.3.65;] न चाप्याचरितः पूर्वैरयं धर्मः Mb.; so सेवाम्, विधिम्, स्नानम्, वृत्तिम्.
-
To act or behave towards (with loc.); तस्यां त्वं साधु नाचरः [R.1.76;] विष्णा- विवाचरति शिवे [Vop.]
-
To act, proceed, manage (without loc.); यद्यदाचरति श्रेष्ठः [Bg.3.21;] जडवल्लोक आचरेत् [Ms.2.] 11.
Site Search
Input language: