Dictionaries | References

अन्तरिक्षविज्ञानम्

   
Script: Devanagari

अन्तरिक्षविज्ञानम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  विज्ञानस्य सा शाखा या अन्तरीक्षस्य विवेचनां करोति।   Ex. अन्तरिक्षविज्ञानस्य अनुसारेण श्वः सायङ्काले अतीव वर्षा भविष्यति।
ONTOLOGY:
ज्ञान (Cognition)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP