Dictionaries | References

अनिरुद्धः

   
Script: Devanagari

अनिरुद्धः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  श्रीकृष्णस्य पौत्रः यः प्रद्युम्नस्य पुत्रः आसीत्।   Ex. धर्मग्रन्थानुसारेण कामदेवः एव अनिरुद्धस्य रूपेण आगतः।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP