Dictionaries | References

अनन्तशक्तिः

   
Script: Devanagari

अनन्तशक्तिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अपरिमितं बलम्।   Ex. अजातशत्रुः अनन्तशक्त्या युक्तः आसीत्।
ONTOLOGY:
गुण (Quality)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  एकः राजा ।   Ex. अनन्तशक्तेः उल्लेखः कोषे अस्ति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP