Dictionaries | References

अधोरेखाङ्कनम्

   
Script: Devanagari

अधोरेखाङ्कनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  ध्यानस्य आकर्षणहेतुः कस्यापि शब्दस्य शब्दसमूहस्य वा नीचैः रेखायाः कर्षणस्य क्रिया।   Ex. अस्य वाक्यस्य सर्वेषां नाम्नाम् अधोरेखाङ्कनं कुर्वन्तु।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP