नियतावयवात् अधिकः अवयवः।
Ex. नवजातस्य शिशोः अधिकाङ्गं विलगीकृतम्।
ONTOLOGY:
वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯑꯍꯦꯟꯕ꯭ꯍꯛꯆꯥꯡ꯭ꯁꯔꯨꯛ
urdزائد حصّہ
प्रावरकस्य सदृशम् आजानुवस्त्रविशेषः।
Ex. प्राचीने काले जनाः अधिकाङ्गं परिधारयन्ति स्म।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯑꯆꯣꯟꯕ꯭ꯐꯤꯖꯣꯜ
urdقبا , انگرکھا