Dictionaries | References अ अत्याहारी Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 अत्याहारी हिन्दी (hindi) WN | Hindi Hindi | | see : पेटू Rate this meaning Thank you! 👍 अत्याहारी संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun यः प्रमाणात् अधिकं खादति। Ex. रामानन्दः अत्याहारी अस्ति यतः सः एकस्मिन् एव समये अतिमात्रं भोजनं करोति। ONTOLOGY:व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun) SYNONYM:उदरपिशाचः उदरम्भरिः घस्मरः आद्यूनः कुक्षिम्भरिःWordnet:asmখাইকহ gujખાઉધર hinपेटू kanಹೊಟ್ಟೆಬಾಕ kasیٔڑَل kokखादाडो malപെരുംവയറന് mniꯃꯕꯨꯛ꯭ꯆꯥꯎꯕ nepपेटुवा tamபெருந்தீனி தின்பவன் telతిండిపోతు urdپیٹو , بسیارخور , Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP