Dictionaries | References अ अतिजीवनम् { atijīvanam } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 अतिजीवनम् The Practical Sanskrit-English Dictionary | Sanskrit English | | अतिजीवनम् [atijīvanam] surviving &c. Rate this meaning Thank you! 👍 अतिजीवनम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun प्रायः अन्येषाम् अन्ताद् अनन्तरं तथा च काचन विशिष्टायाः घटनायाः अनन्तरम् अपि कृता जीवनस्य अपेक्षा । Ex. माता बालकस्य अतिजीवनस्य कामनां करोति । ONTOLOGY:शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:अतिमर्षःWordnet:gujઅતિજીવન hinअतिजीवन kanಜೀವಿಸುರುವುದು kokचिरंजिवन malഅതിജീവനം oriଦୀର୍ଘଜୀବନ panਜੁਗ ਜੁਗ ਜੀਉ tamஉய்வு telమనుగడ urdبقا , زندگی , دوام , ہمیشگی , پائداری Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP