Dictionaries | References

अतिजीवनम्

   { atijīvanam }
Script: Devanagari

अतिजीवनम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
अतिजीवनम् [atijīvanam]   surviving &c.

अतिजीवनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  प्रायः अन्येषाम् अन्ताद् अनन्तरं तथाकाचन विशिष्टायाः घटनायाः अनन्तरम् अपि कृता जीवनस्य अपेक्षा ।   Ex. माता बालकस्य अतिजीवनस्य कामनां करोति ।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP