अण्ड इव आकारः यस्य।
Ex. अहं विवाहे उपहारस्वरूपेण अण्डाकारं दर्पणं प्राप्तवान्।
ONTOLOGY:
आकृतिसूचक (Shape) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
kokतांतया आकाराचो
mniꯌꯦꯔꯨꯝ꯭ꯃꯑꯣꯡ꯭ꯃꯥꯅꯕ
nepअण्डाकार
urdبیضوی , انڈانما , انڈےجیسا
यद् मण्डलाकारं तथा उन्नतम् अपि अस्ति ।
Ex. मम समीपे नैकानि अण्डाकाराणि मौक्तिकानि सन्ति ।
ONTOLOGY:
आकारसूचक (Size) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)