Dictionaries | References

अङ्गुलिः

   
Script: Devanagari

अङ्गुलिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पादस्य शाखा।   Ex. मम एका अङ्गुलिः क्षतिग्रस्ता जाता।
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benপায়ের আঙুল
kasکھۄرٕ ٹیٚنڑ , کھۄرٕچ اونٛنگٕج
kokपांयाचें बोट
marपायाचे बोट
urdپیرکی انگلی
 noun  हस्तस्य अङ्गुल्यः विस्तारमात्रम् अन्तरम्।   Ex. लेखनसमये शब्दद्वये द्वे अङ्गुलिम् अन्तरम् अस्तु।
ONTOLOGY:
माप (Measurement)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  शरीरावयवविशेषः पाणिपादयोः शाखा।   Ex. तस्य दक्षिणे हस्ते षड् अङ्गुलयः सन्ति।
MERO COMPONENT OBJECT:
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : विंशतिः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP