Dictionaries | References

अग्निशामकयानम्

   
Script: Devanagari

अग्निशामकयानम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तद् यानं यस्मिन् अग्निशामकं यन्त्रं वर्तते।   Ex. अग्निशामकयानस्य ध्वनिः दूरपर्यन्तं श्रूयते।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP