Dictionaries | References

अग्निबाणः

   
Script: Devanagari

अग्निबाणः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  प्रस्फोटप्रकारः यः गगनं गत्वा स्फोटति।   Ex. दीपोत्सवे अस्माभिः अग्निबाणाः भग्नाः।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  प्राचीनकाले प्रयुज्यमानः सः बाणः येन अग्नेः वर्षावः भवति स्म।   Ex. पुराणकाले योद्धारः अग्निबाणेन अपि अयुद्ध्यन्त।
ONTOLOGY:
पौराणिक वस्तु (Mythological)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : क्षेपणी

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP