Dictionaries | References

अगस्तमासः

   
Script: Devanagari

अगस्तमासः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  आङ्ग्लकालगणनानुसारेण द्वादशसु मासेषु अष्टमः मासः।   Ex. अगस्तमासस्य पञ्चदशदिनाङ्के भारतदेशः स्वतन्त्रः अभवत्।
ONTOLOGY:
अवधि (Period)समय (Time)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP