SUFFICIENT , a.पर्य्याप्तः -प्ता -प्तं, उपयुक्तः -क्ता -क्तं, यथेष्टः -ष्टा -ष्टं, उचितः-ता -तं, समर्थः -र्था -र्थं, योग्यः -ग्या -ग्यं;
‘food sufficient for a month,’ मासवृत्त्युचितम् अन्नं,see ENOUGH, a.;
‘to be sufficient for,’ कॢप् (c. 1. कल्पते -ल्पितुं).
ROOTS:
पर्य्याप्तप्ताप्तंउपयुक्तक्ताक्तंयथेष्टष्टाष्टंउचिततातंसमर्थर्थार्थंयोग्यग्याग्यंमासवृत्त्युचितम्अन्नंकॢप्कल्पतेल्पितुं