-
टाळाटाळीचा
-
उडवाउडवीचा
-
adj
-
EVASIVE , a.
छली -लिनी -लि (न्), छलान्वितः -ता -तं, व्यपदेशकः -का-कं, वञ्चकः -का -कं, निह्नवकारी -रिणी -रि (न्), —
(Equivocating) वक्रः -क्रा -क्रं, वाक्छलान्वितः -ता -तं;
‘an evasive answer,’ निह्नवोत्तरं, वक्रोत्तरं,
Site Search
Input language: