Dictionaries | References
s

sprout

   
Script: Latin

sprout

English WN - IndoWordNet | English  Any |   | 
 noun   verb  

sprout

वैज्ञानिक  | English  Marathi |   | 
  पु. फुटवा

sprout

sprout

जीवशास्त्र | English  Marathi |   | 

sprout

राज्यशास्त्र  | English  Marathi |   | 
   अंकुर, प्ररोह, कोंब
   बीज अथवा बीजुक रुजल्यावर त्यातून आलेला भावी वनस्पतीचा आरंभीचा खोड व पाने यांचा किंवा तत्सम शाकीय भाग (पूर्वकायक)
   बटाटा, कांदा यासारख्या किंवा कलमासारख्या अवयवांतून फुटलेला नवीन कोंब.

sprout

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Sprout,s.मंजरी.
   2पल्लवः-वं, किस(श)- -लयः-यं; अंकुरः, प्ररोहः, उद्भिद्-अभिनवो- -द्भिद् -m.,उद्भिज्जः. -v. t.उद्भिद् pass., प्ररुह् 1 P, स्फुट् 6 P, उत्-, फुल्ल् 1 P, वि- -कस् 1 P.
ROOTS:
पल्लववंकिस(श)लययंअंकुरप्ररोहउद्भिद्अभिनवोद्भिद्उद्भिज्जउद्भिद्प्ररुह्स्फुट्उत्फुल्ल्विकस्
   -ed,a.उद्भिन्न, अंकुरित, पल्ल- -वित, स्फुटित.
ROOTS:
   -ing,a.उद्भिद्-ज्ज-द, प्ररो- -हिन्, अंकुरित. -s.उद्भेदः; प्ररोहः.
ROOTS:
उद्भिद्ज्जदप्ररोहिन्अंकुरितउद्भेदप्ररोह

sprout

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To SPROUT , v. n., अङ्कुर (nom. अङ्कुरयति -यितुं), स्फुढ् (c. 6. स्फुटति-टितुं), फुल्ल् (c. 1. फुल्लति -ल्लितुं), उद्भिद् (c. 7. -भिनत्ति -भेत्तुं), प्रोद्भिद्,प्ररुह् (c. 1. -रोहति -रोढुं), विकस् (c. 1. -कसति -सितुं). see ToSHOOT, v. n.
ROOTS:
अङ्कुरअङ्कुरयतियितुंस्फुढ्स्फुटतिटितुंफुल्ल्फुल्लतिल्लितुंउद्भिद्भिनत्तिभेत्तुंप्रोद्भिद्प्ररुह्रोहतिरोढुंविकस्कसतिसितुं
   SPROUT , s.अङ्कुरः, प्ररोहः, पल्लवः -वं, नवपल्लवः -वं, किसलयः -यं,किशलयः -यं, किसलः -लं, किशलः -लं, नवविटपः, विटपः, अभि-नवोद्भिद्m., उद्भिद्m., उद्भिज्जः, जालकं, विसलं, पत्रिणी, पत्रयौवनं.
ROOTS:
अङ्कुरप्ररोहपल्लववंनवपल्लवकिसलययंकिशलयकिसललंकिशलनवविटपविटपअभिनवोद्भिद्उद्भिद्उद्भिज्जजालकंविसलंपत्रिणीपत्रयौवनं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP