Dictionaries | References
s

split

   
Script: Latin

split

English WN - IndoWordNet | English  Any |   | 
 noun   verb  
Wordnet:
malനേര് പകുതി , പിരിയുക , വേറ്പെടുക , ഭിന്നമാവുക , വിഭജിക്കപ്പെടുക , പിളറ്ത്തുക , ഭാഗിക്കപ്പെടുക , പകുക്കപ്പെടുക , വിഘടിക്കുക , വിള്ളലുണ്ടാകുക , വിഭിന്നമാവുക , വേറ്തിരിയുക , വേറ്പിരിയുക , വേര്പിരിയുക , കൂട്ടം തെറ്റുക
urdبچھڑنا , چھوٹنا , جدا ہونا , الگ ہونا , جدا ہونا

split

बैंकिंग शब्दांवली  | English  Marathi |   | 

split

split

जीवशास्त्र | English  Marathi |   | 
   विपाटणे
  न. विपाटन

split

साहित्य समीक्षा  | English  Marathi |   | 
  न. विशाखन
  न. विभाजन

split

राज्यशास्त्र  | English  Marathi |   | 

split

लोकप्रशासन  | English  Marathi |   | 

split

अर्थशास्त्र | English  Marathi |   | 

split

वित्तीय  | English  Marathi |   | 

split

split

भूगोल  | English  Marathi |   | 

split

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Split,v. i.स्फुट् 6 P, वि-, दल् 1 P, भंज्-विभिद्-विदॄ -pass., त्रुट् 4, 6 P, शकलीभू 1 P, -v. t.स्फुट् c., वि-, दॄ 9 P or c., वि-, पट् 10, वि-, भिद् 7 P or c., भज् 7 P, खंड् 10, वि-, छिद् 7 P, त्रुट् c., विदल् c. (दलयति), शकलीकृ 8 U. -s. वि-, भेदः, भंगः, विदरः, स्फु(स्फो)टनं; [Page441] भिदा, छिद्रं, रंध्रं.
ROOTS:
स्फुट्विदल्भंज्विभिद्विदॄत्रुट्शकलीभूस्फुट्विदॄविपट्विभिद्भज्खंड्विछिद्त्रुट्विदल्दलयतिशकलीकृविभेदभंगविदरस्फु(स्फो)टनंभिदाछिद्रंरंध्रं
   -ting,s.विदारणं, विपा- -टनं, विदलनं, &c.
ROOTS:
विदारणंविपाटनंविदलनं

split

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To SPLIT , v. a.भिद् (c. 7. भिनत्ति, भेत्तुं), विभिद्, निर्भिद्, विदॄ (c. 10. -दारयति -यितुं, c. 9. -दृणाति -दरितुं -रीतुं), अवदॄ, दॄ, विदल् (c. 10. -दलयति -यितुं), दल्, विदलीकृ, खण्ड् (c. 10. खण्डयति -यितुं), पट् (c. 10. पाटयति -यितुं), विपट्, छिद्, विछिद्, द्राड्, शकलीकृ, विले-खनं कृ;
‘into many pieces,’ see To shiver, v. a.
ROOTS:
भिद्भिनत्तिभेत्तुंविभिद्निर्भिद्विदॄदारयतियितुंदृणातिदरितुंरीतुंअवदॄदॄविदल्दलयतिदल्विदलीकृखण्ड्खण्डयतिपट्पाटयतिविपट्छिद्विछिद्द्राड्शकलीकृविलेखनंकृ
   
To SPLIT , v. n.विभिद् in pass. (-भिद्यते), भिद् in pass. , विदॄ in pass. (-दीर्य्यते), विदल् (c. 1. -दलति -लितुं), दल्, फल् (c. 1. फलति -लितुं), त्रुट् (c. 6. त्रुटति, c. 4. त्रुट्यति -टितुं), विछिद् in pass. , पट् in caus. pass. (पाट्यते), शकलीभू;
‘into many pieces,’ see To shiver, v. n.
ROOTS:
विभिद्(भिद्यते)भिद्विदॄ(दीर्य्यते)विदल्दलतिलितुंदल्फल्फलतित्रुट्त्रुटतित्रुट्यतिटितुंविछिद्पट्(पाट्यते)शकलीभू
   SPLIT , s.भेदः, विभेदः, भित्तिःf., विदारणं, भङ्गः, खण्डनं. see crack.
ROOTS:
भेदविभेदभित्तिविदारणंभङ्गखण्डनं
   SPLIT , p. p.भिन्नः -न्ना -न्नं, विभिन्नः &c., भेदितः -ता -तं, विदीर्णः -र्णा-र्णं, विदारितः -ता -तं, विदलितः -ता -तं, दलितः &c., विदलः -ला-लं, विदलीकृतः -ता -तं, जर्ज्जरः -रा -रं.
ROOTS:
भिन्नन्नान्नंविभिन्नभेदिततातंविदीर्णर्णार्णंविदारितविदलितदलितविदललालंविदलीकृतजर्ज्जररारं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP