|
To SCRATCH , v. n.
(Tear or lacerate the skin or surface) त्वचम्उल्लिख् (c. 6. -लिखति -लेखितुं) or प्रोल्लिख् or विलिख् or निर्लिख्or प्रलिख् or लिख्, त्वचं दॄ (c. 10. दारयति -यितुं) or विदॄ or अवदॄ,त्वचं छिद् (c. 7. छिनत्ति, छेत्तुं) or भिद् or निर्भिद्, त्वचं कृत् or नि-कृत् or खुर् (c. 6. खुरति, खोरितुं) or क्षुर्, त्वक्छेदं कृ. —
(With the nail) नखेन त्वचं दॄ or विदॄ, नखेन त्वचं लिख् or उल्लिख् or प्रलिख्,नखेन अङ्क् (c. 10. अङ्कयति -यितुं), नखेन त्वक्छेदं कृ or त्वग्भेदं कृ. —
(Allay itching by scratching) कण्डू (nom. कण्डूयति -ते), कण्डू-यनं कृ, कण्डूयां कृ, कण्डूतिं कृ, नखेन त्वचं घृष् (c. 1. घर्षति -र्षितुं) or विघृष्, त्वग्घर्षणं कृ, त्वग्विघर्षणं कृ, गात्रघर्षणं कृ, गात्रविघर्षणं कृ, ‘he scratches his head with his nails,’ नखैः or अंगुल्यग्रैर्आत्मनः शिरः or आत्मनः शिरोरुहान् कण्डूयति. — (Scratch the ground, excavate with the claws, as birds, &c.) विष्कॄ (c. 6. -किरते -करितुं -रीतुं), अपस्कॄ, भूमिम् आलिख्य विक्षिप्. —
(wound slightly) त्वचं क्षण्, ईषत् क्षण् or परिक्षण्, त्वग्व्रणं कृ, त्वक्क्षतं कृ,ईषद्व्रणं कृ. —
(Write roughly), see To scrawl. —
(Scratch out), see To erase. SCRATCH , s.
(Laceration of the skin or surface) त्वक्छेदः, त्वग्भेदः,त्वगुल्लेखनं, त्वग्लेखनं, त्वग्विलेखः, त्वग्दारणं, त्वग्विदारणं, त्वग्विभेदः,त्वक्क्षतं, त्वक्क्षतिःf., त्वक्परिक्षतिःf., परिक्षतिःf. —
(With the nail) नखलेखा, नखविलेखः, नखछेदः, नखव्रणः -णं, नखक्षतं, नखाङ्कः, नख-चिह्नं, नखपदं, नखक्षतिःf., नखपरिक्षतिःf., व्याघ्रनखं -खकं, सुमुखं,शशप्लुतकं. —
(With a thorn) कण्दकक्षतं, कण्टकव्रणः. —
(Slight wound) त्वग्भेदः, त्वक्क्षतं, त्वग्व्रणः, ईषत्क्षतं, ईषत्त्वग्भेदः, ईषत्त्वक्छेदः. —
(Rudely drawn figure), see scrawl.
ROOTS: त्वक्छेदत्वग्भेदत्वगुल्लेखनंत्वग्लेखनंत्वग्विलेखत्वग्दारणंत्वग्विदारणंत्वग्विभेदत्वक्क्षतंत्वक्क्षतित्वक्परिक्षतिपरिक्षतिनखलेखानखविलेखनखछेदनखव्रणणंनखक्षतंनखाङ्कनखचिह्नंनखपदंनखक्षतिनखपरिक्षतिव्याघ्रनखंखकंसुमुखंशशप्लुतकंकण्दकक्षतंकण्टकव्रणत्वग्व्रणईषत्क्षतंईषत्त्वग्भेदईषत्त्वक्छेद
|