Dictionaries | References
s

scratch

   
Script: Latin

scratch

English WN - IndoWordNet | English  Any |   | 
 noun   verb  

scratch

   ओरखडा काढणे, ओरबाडणे
   उकरणे
   खाजवणे
   खोडून टाकणे, काढून टाकणे
  पु. ओरखडा
  पु. खरवडा
  स्त्री. sports शून्य रेषा
   अव्यवस्थित लिहिलेला, खरडलेला

scratch

कृषिशास्त्र | English  Marathi |   | 
  पु. ओरखडा

scratch

लोकप्रशासन  | English  Marathi |   | 
   खोडून टाकणे, काढून टाकणे
   adj. अव्यवस्थित लिहिलेला, खरडलेला

scratch

  पु. ओरखडा
  न. क्षणन

scratch

भूगोल  | English  Marathi |   | 

scratch

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Scratch,v. t.वि-उत्-प्रोत्-लिख् 6 P, वि- -अव-दॄ 9 P or c.; छिद् 7 P, निर्भिद् 7 P, खुर् 6 P; ‘s. with the nailनखेन क्षण् 8 P or अंक् 10 or लिख्.
ROOTS:
विउत्प्रोत्लिख्विअवदॄछिद्निर्भिद्खुर्नखेनक्षण्अंक्लिख्
   2कंडूयति-ते (D.); नखैः घृष् 1 P.
ROOTS:
कंडूयतितेनखैघृष्
   3 (As birds) विष्कॄ 6 P, अपस्कॄ. 4 ईषत् क्षण् or उल्लिख्.
   5 scrawl,q. v.
   6 (Out,) प्रमृज् 2 P, विलुप् 6 P or c., निर्घृष्, उच्छिद् 7 P, विनश् c.; See
   erase.-s. (त्वचः) उल्ले- -खनं, दारणं, छेदः, भेदः; क्षतं, घर्षणं; व्रणः; ‘s. with the nailनखक्षतं, नखांकः- -व्रणः-पदं.
ROOTS:
त्वचउल्लेखनंदारणंछेदभेदक्षतंघर्षणंव्रणनखक्षतंनखांकव्रणपदं
   2ईषत्क्षतं, त्वग्व्रणः;hard s.’ ओरंफः.
ROOTS:
ईषत्क्षतंत्वग्व्रणओरंफ
   -er,s.उल्लेखकः, विदारकः, कंडू- -यनकः; विष्किरः.
ROOTS:
उल्लेखकविदारककंडूयनकविष्किर
   -ing,s.उल्लेखनं, विदा- -रणं, छेदः, &c.; कंडूयनं, कंडूया, कंडूतिf.
ROOTS:
उल्लेखनंविदारणंछेदकंडूयनंकंडूयाकंडूति

scratch

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To SCRATCH , v. n.
(Tear or lacerate the skin or surface) त्वचम्उल्लिख् (c. 6. -लिखति -लेखितुं) or प्रोल्लिख् or विलिख् or निर्लिख्or प्रलिख् or लिख्, त्वचं दॄ (c. 10. दारयति -यितुं) or विदॄ or अवदॄ,त्वचं छिद् (c. 7. छिनत्ति, छेत्तुं) or भिद् or निर्भिद्, त्वचं कृत् or नि-कृत् or खुर् (c. 6. खुरति, खोरितुं) or क्षुर्, त्वक्छेदं कृ. —
(With the nail) नखेन त्वचं दॄ or विदॄ, नखेन त्वचं लिख् or उल्लिख् or प्रलिख्,नखेन अङ्क् (c. 10. अङ्कयति -यितुं), नखेन त्वक्छेदं कृ or त्वग्भेदं कृ. —
(Allay itching by scratching) कण्डू (nom. कण्डूयति -ते), कण्डू-यनं कृ, कण्डूयां कृ, कण्डूतिं कृ, नखेन त्वचं घृष् (c. 1. घर्षति -र्षितुं) or विघृष्, त्वग्घर्षणं कृ, त्वग्विघर्षणं कृ, गात्रघर्षणं कृ, गात्रविघर्षणं कृ,
‘he scratches his head with his nails,’ नखैः or अंगुल्यग्रैर्आत्मनः शिरः or आत्मनः शिरोरुहान् कण्डूयति. — (Scratch the ground, excavate with the claws, as birds, &c.) विष्कॄ (c. 6. -किरते -करितुं -रीतुं), अपस्कॄ, भूमिम् आलिख्य विक्षिप्. —
(wound slightly) त्वचं क्षण्, ईषत् क्षण् or परिक्षण्, त्वग्व्रणं कृ, त्वक्क्षतं कृ,ईषद्व्रणं कृ. —
(Write roughly), see To scrawl. —
(Scratch out), see To erase.
ROOTS:
त्वचम्उल्लिख्लिखतिलेखितुंप्रोल्लिख्विलिख्निर्लिख्प्रलिख्लिख्त्वचंदॄदारयतियितुंविदॄअवदॄछिद्छिनत्तिछेत्तुंभिद्निर्भिद्कृत्निखुर्खुरतिखोरितुंक्षुर्त्वक्छेदंकृनखेनअङ्क्अङ्कयतित्वग्भेदंकण्डूकण्डूयतितेकण्डूयनंकण्डूयांकण्डूतिंघृष्घर्षतिर्षितुंविघृष्त्वग्घर्षणंत्वग्विघर्षणंगात्रघर्षणंगात्रविघर्षणंनखैअंगुल्यग्रैर्आत्मनशिरशिरोरुहान्विष्कॄकिरतेकरितुंरीतुंअपस्कॄभूमिम्आलिख्यविक्षिप्क्षण्ईषत्परिक्षण्त्वग्व्रणंत्वक्क्षतंईषद्व्रणं
   SCRATCH , s.
(Laceration of the skin or surface) त्वक्छेदः, त्वग्भेदः,त्वगुल्लेखनं, त्वग्लेखनं, त्वग्विलेखः, त्वग्दारणं, त्वग्विदारणं, त्वग्विभेदः,त्वक्क्षतं, त्वक्क्षतिःf., त्वक्परिक्षतिःf., परिक्षतिःf.
(With the nail) नखलेखा, नखविलेखः, नखछेदः, नखव्रणः -णं, नखक्षतं, नखाङ्कः, नख-चिह्नं, नखपदं, नखक्षतिःf., नखपरिक्षतिःf., व्याघ्रनखं -खकं, सुमुखं,शशप्लुतकं. —
(With a thorn) कण्दकक्षतं, कण्टकव्रणः. —
(Slight wound) त्वग्भेदः, त्वक्क्षतं, त्वग्व्रणः, ईषत्क्षतं, ईषत्त्वग्भेदः, ईषत्त्वक्छेदः. —
(Rudely drawn figure), see scrawl.
ROOTS:
त्वक्छेदत्वग्भेदत्वगुल्लेखनंत्वग्लेखनंत्वग्विलेखत्वग्दारणंत्वग्विदारणंत्वग्विभेदत्वक्क्षतंत्वक्क्षतित्वक्परिक्षतिपरिक्षतिनखलेखानखविलेखनखछेदनखव्रणणंनखक्षतंनखाङ्कनखचिह्नंनखपदंनखक्षतिनखपरिक्षतिव्याघ्रनखंखकंसुमुखंशशप्लुतकंकण्दकक्षतंकण्टकव्रणत्वग्व्रणईषत्क्षतंईषत्त्वग्भेदईषत्त्वक्छेद

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP