Dictionaries | References
r

reverse

   
Script: Latin

reverse

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
malവിപരീതമ്മയ്
urdمختلف , متضاد , برخلاف , برعکس , الٹا , ضد , مخالف
 noun   verb  
Wordnet:
asmউলটি যোৱা , ওলট পালট হোৱা
bdउल्था फाल्था , उल्थां फाल्थां
benউলটানো , পাল্টানো
oriଓଲଟି ଯିବା
telఅస్త వ్యస్తమైన , తారుమారైన
urdالٹنا , پلٹنا

reverse

वैज्ञानिक  | English  Marathi |   | 
   प्रत्यावर्तित होणे, प्रत्यावर्तित करणे
   प्रत्यावर्ती

reverse

reverse

रसायनशास्त्र  | English  Marathi |   | 
   फिरवणे
   उलटवणे
   उलट फिरवणे

reverse

भूशास्त्र  | English  Marathi |   | 

reverse

जीवशास्त्र | English  Marathi |   | 

reverse

भौतिकशास्त्र  | English  Marathi |   | 
   उलट, व्युत्क्रम, व्युत्क्रमी

reverse

साहित्य समीक्षा  | English  Marathi |   | 
   व्युत्क्रमी

reverse

गणितशास्त्र | English  Marathi |   | 
   उलटा
   प्रतिक्रमी

reverse

लोकप्रशासन  | English  Marathi |   | 

reverse

अर्थशास्त्र | English  Marathi |   | 

reverse

न्यायव्यवहार  | English  Marathi |   | 

reverse

वाणिज्यशास्त्र  | English  Marathi |   | 
   प्रत्यावर्ती, उलटा, प्रत्यावर्तित करणे
   प्रत्यावर्तित होणे, उलटणे

reverse

भूगोल  | English  Marathi |   | 

reverse

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Reverse,s.पृष्ठं, पृष्ठभागः.
ROOTS:
पृष्ठंपृष्ठभाग
   2परिणामः, वि- -कारः, परिवृत्तिf.; ‘r. s. of fortuneदैवदुर्विपाकः, भाग्यविपरिणामः, अत्याहितं, आपद्-विपद्-f.; see
ROOTS:
परिणामविकारपरिवृत्तिदैवदुर्विपाकभाग्यविपरिणामअत्याहितंआपद्विपद्
   misfortune. 3वि- -पर्ययः, व्यत्ययः, व्यत्यासः, विपर्यासः, व्य- -तिक्रमः, वैपरीत्यं, वि-पति-पक्षः;if r. be the caseविपर्यये तु; ‘r. of’ ex. by इतर in comp.; ‘r. of redरक्तेतर, &c. -a.विपरीत, व्यत्यस्त, वि-प्रति-लोम, प्रतीप, विपर्यस्त, विरुद्ध, व्यतिक्रांत, विप्रति-पक्ष; ‘r. orderविपर्ययः, व्यतिक्रमः, प्रातिलोम्यं; ‘in the r. orderवि-प्रति-लोमं, विपर्यासेन, व्य- -त्यासेन. -v. t.परिवृत् c., विपर्यासं नी 1 P, परावृत् c., विपर्यस् 4 U, व्यत्यस्; अधो- -मुखीकृ 8 U; see
ROOTS:
विपर्ययव्यत्ययव्यत्यासविपर्यासव्यतिक्रमवैपरीत्यंविपतिपक्षविपर्ययेतुइतररक्तेतरविपरीतव्यत्यस्तविप्रतिलोमप्रतीपविपर्यस्तविरुद्धव्यतिक्रांतविप्रतिपक्षविपर्ययव्यतिक्रमप्रातिलोम्यंविप्रतिलोमंविपर्यासेनव्यत्यासेनपरिवृत्विपर्यासंनीपरावृत्विपर्यस्व्यत्यस्अधोमुखीकृ
   Overuturn, change, (in law) प्रत्यादिश् 6 P, परावृत् c., अध- -रीकृ, खंड् 10, प्रतिक्षिप् 6 P.
   -al,s.परा- -परि-वृत्तिf.-वर्तनं.
ROOTS:
परापरिवृत्तिवर्तनं
   -ed,a.विपर्यस्त, परि- -वृत्त, वि-प्रति-लोम, अधरोत्तर, अधोमुख, &c.; see (a.); ‘my fortune being r.’ परिवृत्तभाग्यतया, भाग्यविपर्यासात्, &c.
ROOTS:
विपर्यस्तपरिवृत्तविप्रतिलोमअधरोत्तरअधोमुखपरिवृत्तभाग्यतयाभाग्यविपर्यासात्
   -ion,s.परा-प्रत्या-वृत्तिः-वर्तनं, विपर्यासः.
ROOTS:
पराप्रत्यावृत्तिवर्तनंविपर्यास
   -ly,adv.विपर्ययेण, वि-प्रति-लोमं, व्यति- -क्रमेण, व्यत्यासेन.
ROOTS:
विपर्ययेणविप्रतिलोमंव्यतिक्रमेणव्यत्यासेन

reverse

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To REVERSE , v. a.
(Turn upside down) परावृत् (c. 10. -वर्त्तयति -यितुं), परिवृत्, पर्यस्, विपर्यस्, अधोमुखीकृ,see To overturn, invert. —
(change to the contrary) परिवृत्, विपरीतं -तां कृ, विपर्यस्तं -स्तांकृ, व्यत्यस्तं -स्ता कृ, विपर्यासं कृ, विपर्ययं कृ, वैपरीत्यं कृ, व्यतिक्रमं कृ.
(In law, overthrow a decision) परावृत्, परावर्त्तं कृ, परावृत्तिं कृ.
ROOTS:
परावृत्वर्त्तयतियितुंपरिवृत्पर्यस्विपर्यस्अधोमुखीकृविपरीतंतांकृविपर्यस्तंस्तांव्यत्यस्तंस्ताविपर्यासंविपर्ययंवैपरीत्यंव्यतिक्रमंपरावर्त्तंपरावृत्तिं
   REVERSE , s.
(change, vicissitude) परिवर्त्तनं, परिवृत्तिःf., आवृत्तिःf., पर्य्ययः, अवस्थान्तरं, परिणामः, विकारः. —
(The contrary) विपर्य्ययः,विपर्य्यासः, व्यत्ययः, व्यत्यासः, विपर्य्यायः, प्रत्यवायः, विपरीतं, वैपरीत्यं,व्यतिक्रमः, विपक्षः, प्रतिपक्षः. —
(Reverse of) expressed by इतर,see opposite, a.
(misfortune) कार्य्यविपत्तिःf., see misfortune.
ROOTS:
परिवर्त्तनंपरिवृत्तिआवृत्तिपर्य्ययअवस्थान्तरंपरिणामविकारविपर्य्ययविपर्य्यासव्यत्ययव्यत्यासविपर्य्यायप्रत्यवायविपरीतंवैपरीत्यंव्यतिक्रमविपक्षप्रतिपक्षइतरकार्य्यविपत्ति
   REVERSE , a.विपरीतः -ता -तं, विपर्य्यस्तः -स्ता -स्तं, व्यत्यस्तः &c., व्यति-क्रान्तः -न्ता -न्तं, विरुद्धः -द्धा -द्धं, अपसव्यः -व्या -व्यं, प्रसव्यः &c., सव्यः &c., प्रतीपः -पा -पं, विप्रतीपः &c., प्रतीकः -का -कं, विपक्षः-क्षा -क्षं, प्रतिपक्षः &c., विलोमः -मा -मं, प्रतिलोमः &c., प्रातीपिकः-की -कं, अर्वाचीनः -ना -नं, प्रतिकूलः -ला -लं, वामः -मा -मं;
re- verse order,’ व्यतिक्रमः.
ROOTS:
विपरीततातंविपर्य्यस्तस्तास्तंव्यत्यस्तव्यतिक्रान्तन्तान्तंविरुद्धद्धाद्धंअपसव्यव्याव्यंप्रसव्यसव्यप्रतीपपापंविप्रतीपप्रतीककाकंविपक्षक्षाक्षंप्रतिपक्षविलोममामंप्रतिलोमप्रातीपिककीअर्वाचीननानंप्रतिकूललालंवाममंव्यतिक्रम

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP