Dictionaries | References
p

peace

   
Script: Latin

peace

English WN - IndoWordNet | English  Any |   | 
 noun  
Wordnet:
asmশান্তি , শান্তি , প্রশান্তি , ্শাঁতি , স্বস্তি
bdगोजोनाय , सान्थि , सुख , सुखु , सुखु गोजोन , सुख सान्थि , सुखु सान्थि , गोजोननाय , सुखु मोननाय , सुख मोननाय , सान्थि
benশাংতি , শান্তি , নিরুদ্বিগ্নতা , সুখশান্তি , অনুদ্বেগ , অক্ষোভ , অনুদ্ধর্ষ , শাংততা , শান্ততা
gujશાંતિ , શાંતતા , શાંતપણું , અનુદ્વેગ , અમન , શાતા
hinशांति , शान्ति , अमन , अमन चैन , शांतता , शान्तता , कमरिया , प्रशांति , प्रशान्ति , शांति , शान्ति , निरुद्विग्नता , अमन , अनुद्वेग , अक्षोभ , अनुद्धर्ष , शांतता , शान्तता
kasژھۄپہٕ , خاموشی , اَمُن , سُکوٗن , سٕکوٗناَمُنفَراغتراحت
kokशांती , शांतताय , शांती , शांतताय
malശാന്തത , മനസമാധാനം , ശാന്തി , ശാന്തി , മനസ്വൈരം
marशांतता , निवांतपणा
nepशान्ति , शांति , चैन , ढुक्क , शान्ति , धैर्य
oriଶାନ୍ତି , ପ୍ରଶାନ୍ତି , ଶାନ୍ତି
panਸ਼ਾਂਤੀ , ਅਮਨ , ਅਮਨ ਚੈਨ , ਸ਼ਾਂਤੀ , ਅਮਨ , ਮਨ ਦੀ ਸਥਿਰਤਾ
sanशान्तिः , शान्तः , स्थिरता , स्थैर्यम् , एकोतिभावः , क्षेमः , निर्व्याकुलता , प्रशमः , प्रशान्तिः , प्रशामः , शमः , शमथः , शान्तिः , विश्रामः , निवृत्तिः , विश्रान्तिः , शमः , उपशमः , प्रशान्तिः , निर्वृत्तिः , सुखः , सौख्यम् , स्वस्थता , स्वास्थ्यम् , समाधानम् , निरुद्वेगः
telశాంతి , శాంతము , ప్రశాంతము , శమము , శమనము
urdسکون , چین , امن , راحت , اطمینان , سکون , چین , امن , راحت , آرام , شانتی

peace

  स्त्री. शांतता
  स्त्री. शांति
  स्त्री. स्वस्थता

peace

लोकप्रशासन  | English  Marathi |   | 
  स्त्री. शांतता
  स्त्री. शांति
  स्त्री. स्वस्थता

peace

अर्थशास्त्र | English  Marathi |   | 
  स्त्री. शांतता
  स्त्री. शांति
  स्त्री. स्वस्थता

peace

न्यायव्यवहार  | English  Marathi |   | 
  स्त्री. शांतता

peace

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Peace,s.संधिः, संधानं; ‘to make p.’ सं-धा 3 U.
ROOTS:
संधिसंधानंसंधा
   2शमः, प्र-उप-शमः-शांतिf., निर्वृतिf.,स्वास्थ्यं, स्वस्थता, शांतता, सुखं; निरुद्वेगः, उपप्लवाभावः.
ROOTS:
शमप्रउपशमशांतिनिर्वृतिस्वास्थ्यंस्वस्थताशांततासुखंनिरुद्वेगउपप्लवाभाव
   3ऐक्यं, सख्यं, मैत्री, अविरोधः, संवादः.
ROOTS:
ऐक्यंसख्यंमैत्रीअविरोधसंवाद
   4मौनं, तूष्णींभावः; ‘p. of mind’ स्वास्थ्यं, चित्तप्रसादः, मनः- -शांतिः; ‘hold p.’ तूष्णीं भू, वाचं यम् 1 P, मौनीभू; ‘p.-maker’ संधातृm. ‘p.-offering’ शांतिहोमः. -interj.शांतं, तूष्णीं भव.
ROOTS:
मौनंतूष्णींभावस्वास्थ्यंचित्तप्रसादमनशांतितूष्णींभूवाचंयम्मौनीभूसंधातृशांतिहोमशांतंतूष्णींभव
   -able,a.प्र-, शांत, शांतप्रकृति-स्वभाव, अक्षुब्ध, प्रसन्न, निराकुल, अव्यग्र, अनुद्विग्न, स्वस्थ.
ROOTS:
प्रशांतशांतप्रकृतिस्वभावअक्षुब्धप्रसन्ननिराकुलअव्यग्रअनुद्विग्नस्वस्थ
   2शांतिप्रिय, युद्ध-कलह-विमुख (खीf.).
ROOTS:
शांतिप्रिययुद्धकलहविमुखखी
   -ableness,s.शांतता, स्वास्थ्यं.
ROOTS:
शांततास्वास्थ्यं
   2युद्धद्वेषः, कलहविमुखता.
ROOTS:
युद्धद्वेषकलहविमुखता
   -ful,a.प्र-, शांत, निरुपद्रव, निरुपप्लव, निष्कंटक, विग्रह- -संग्राम-हीन.
ROOTS:
प्रशांतनिरुपद्रवनिरुपप्लवनिष्कंटकविग्रहसंग्रामहीन
   2 (Life &c.) निर्वृत, स्वस्थ, निरुद्वेग, सुख, in comp.; See
ROOTS:
निर्वृतस्वस्थनिरुद्वेगसुख
   Peaceable.
   -fully,adv.शांतं, निरुद्वेगं, स्वस्थं, शांत- -प्रसन्न-चेतसा.
ROOTS:
शांतंनिरुद्वेगंस्वस्थंशांतप्रसन्नचेतसा
   2युद्धं विना, साम्ना, सामो- -पायेन.
ROOTS:
युद्धंविनासाम्नासामोपायेन

peace

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   PEACE , s.
(Freedom from war) सन्धिःm., सन्धानं, अयुद्धं, युद्धाभावः,अविग्रहः, विग्रहाभावः, असङ्ग्रामः, निर्द्वन्द्वं;
‘peace and war,’ सन्धि-विग्रहौm. du.;
‘to make peace,’ सन्धिं कृ, सन्धा (c. 3. -दधाति-धत्ते -धातुं);
‘made peace with,’ सन्धितः -ता -तं;
‘wishing to make peace,’ सन्धित्सुः -त्सुः -त्सु. —
(State of rest or quiet) निर्वृतिःf., शान्तिःf., विश्रामः, विश्रान्तिःf., शमः, उपशमः, प्रशान्तिःf., निवृत्तिःf., सुखं, सोख्यं, स्वस्थता, स्वास्थ्यं, समाधानं, निरुद्वेगः;
‘peace of mind,’ मनःशान्तिःf.;
‘internal peace,’ अन्तःसुखं. —
(Harmony) ऐक्यं, सन्धिःm., सख्यं, मैत्र्यं, सङ्गः, अविरोधः, विरो-धाभावः. —
(Freedom from commotion or riot) निरुपद्रवता,उपद्रवाभावः, निरुपप्लवता -त्वं, उपप्लवाभावः, निष्कण्टकत्वं, कण्टकाभावः,स्वस्थाता, स्वास्थ्यं. —
(Silence) मौनं, मौन्यं, अभाषणं, तूष्णीम्भावः;
‘to hold one's peace,’ तूष्णीम्भू, मौनीभू, वाचं यम् or नियम्, निःशब्दीभू;
‘peace,’ तूष्णीम्भव, मौनीभव, नियच्छ वाचं, शान्तं. —
(Peace be with thee) स्वस्ति.
ROOTS:
सन्धिसन्धानंअयुद्धंयुद्धाभावअविग्रहविग्रहाभावअसङ्ग्रामनिर्द्वन्द्वंसन्धिविग्रहौसन्धिंकृसन्धादधातिधत्तेधातुंसन्धिततातंसन्धित्सुत्सुत्सुनिर्वृतिशान्तिविश्रामविश्रान्तिशमउपशमप्रशान्तिनिवृत्तिसुखंसोख्यंस्वस्थतास्वास्थ्यंसमाधानंनिरुद्वेगमनशान्तिअन्तसुखंऐक्यंसख्यंमैत्र्यंसङ्गअविरोधविरोधाभावनिरुपद्रवताउपद्रवाभावनिरुपप्लवतात्वंउपप्लवाभावनिष्कण्टकत्वंकण्टकाभावस्वस्थातामौनंमौन्यंअभाषणंतूष्णीम्भावतूष्णीम्भूमौनीभूवाचंयम्नियम्निशब्दीभूतूष्णीम्भवमौनीभवनियच्छशान्तंस्वस्ति

Related Words

peace   peace-breaker   peace-making   peace-offering   articles of peace   peace-maker   make-peace   industrial peace   peace of mind   armed peace   breach of peace   disturbance of peace   justice of the peace   preserve for peace   public peace   offence involving breach of peace   peace time surplus   सान्धिविग्रहिक   शमोपन्यास   असंदधान   मनश्शांति   कपालसन्धि   सन्तानसन्धि   हीनसंधि   संधिविग्रह   सान्त्वद   समसंधि   संधिदूषण   संधिविग्रहाधिकार   असंधेयता   मौनावणें   शाम्य   सुखसमाधान   परिभूषण   आत्मामिष   उपरतारि   समसन्धि   संधायगमन   संधिविग्रहकायस्थ   शश्वच्छान्ति   महासंधिविग्रह   महासांधिविग्रहिक   सुबाईक   स्वात्मसुख   हीनसन्धि   स्कन्धोपनेय   सन्दधान   समार्थिन्   कपालसंधि   सांधिविग्रहिक   सन्धित्सु   सन्धिविग्रहाधिकार   संतानसंधि   संधाय   संधायासन   संधित्सु   संधिविपर्यय   असंधेय   यात्रासंधान   पणबन्ध   परदूषण   bind over   सुलूक   सुलूख   pacification   शान्तिकाम   मनःप्रसाद   शामन   सलूक   सलूख   क्षेमकर   अंतरसुख   शान्तिकर   शामाटें   संधानकरण   अवृक   अभिसन्धान   अभिसन्धि   peaceableness   परभूषण   corps   सुबत्ता   सुबत्ताकाळ   संधेय   परिक्रय   क्षेमिन्   सन्धानकरण   सन्धेय   संधिमत्   संबन्धक   शमक   अभिसंधान   अभिसंधानम्   certificate of acknowledgement   उच्छिन्न   असपत्न   अयुद्ध   laissez-faire   शि   अभिसंधि   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP