Dictionaries | References
l

low born

   { low-born }
Script: Latin

low born

   हीनजात

low born

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   low-born , a.हीनजातिः -तिः -ति, न्यग्जातिः &c., नीचकुलजातः -ता-तं, हीनकुलप्रसूतः -ता -तं, अनुच्चकुलजातः -ता -तं, हीनजन्मा -न्मा-न्म (न्), अन्त्यजातीयः -या -यं, अधमवंशोद्भवः -वा -वं, अवरवर्णजः -जा-जं, अधमवंशीयः -या -यं, अधमजातीयः -या -यं, अवरजः -जा -जं.
ROOTS:
हीनजातितितिन्यग्जातिनीचकुलजाततातंहीनकुलप्रसूतअनुच्चकुलजातहीनजन्मान्मान्म(न्)अन्त्यजातीययायंअधमवंशोद्भववावंअवरवर्णजजाजंअधमवंशीयअधमजातीयअवरज

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP