Dictionaries | References
h

high born

   { high-born }
Script: Latin

high born

high born

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   high-born , a.महाकुलजः -जा -जं, महाकुलप्रसूतः -ता -तं, सत्कुलजातः-ता -तं, सत्कुलीनः -ना -नं, कुलीनः -ना -नं, विशुद्धकुलभवः -वा -वं,श्रेष्ठकुलोद्भूतः -ता -तं, कुलश्रेष्ठी -ष्ठिनी -ष्ठि (न्), सद्धंशः -शा -शं, सद्वंश-जातः -ता -तं, प्रधानवंशोद्भवः -वा -वं, महावंशीयः -या -यं, उत्तमवंश-जातः -ता -तं, अभिजातः -ता -तं, अभिजनवान् -वती -वत् (त्).
ROOTS:
महाकुलजजाजंमहाकुलप्रसूततातंसत्कुलजातसत्कुलीननानंकुलीनविशुद्धकुलभववावंश्रेष्ठकुलोद्भूतकुलश्रेष्ठीष्ठिनीष्ठि(न्)सद्धंशशाशंसद्वंशजातप्रधानवंशोद्भवमहावंशीययायंउत्तमवंशअभिजातअभिजनवान्वतीवत्(त्)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP