Dictionaries | References
h

harsh

   
Script: Latin

harsh

   कठोर
   कर्णकटु
   रुक्ष

harsh

भूगोल  | English  Marathi |   | 
   कर्कश
   उत्तीव्र

harsh

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Harsh,a.कर्कश, परुष, रूक्ष, निष्ठुर, कठोर, उग्र, कठिन, क्रूर, कटु; ‘h. t. the touch’ अमसृण, दुःखस्पर्श, रूक्ष; ‘h. to the taste’ शुक्त, कषाय; ‘h. to the ear’ विस्वर, कर्णकटु, दुःश्राव्य, परुष, कर्कश.
ROOTS:
कर्कशपरुषरूक्षनिष्ठुरकठोरउग्रकठिनक्रूरकटुअमसृणदुखस्पर्शरूक्षशुक्तकषायविस्वरकर्णकटुदुश्राव्यपरुषकर्कश
   -ly,adv.निष्ठुरं, परुषं, रूक्षं; क्रौर्येण, उग्रं.
ROOTS:
निष्ठुरंपरुषंरूक्षंक्रौर्येणउग्रं
   -ness,s.पारुष्यं, कार्कश्यं, रूक्षता, काठिन्यं.
ROOTS:
पारुष्यंकार्कश्यंरूक्षताकाठिन्यं

harsh

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   HARSH , a.
(Rough to the touch) रूक्षः -क्षा -क्षं, रुक्षः -क्षा -क्षं,परुषः -षा -षं, दुःखस्पर्शः -र्शा -र्शं, कर्कशः -शा -शं, विषमः -मा -मं,अमसृणः -णा -णं. —
(Rough to the ear) कर्णकटुः -टुः -टु, कर्कशस्वनः-ना -नं, कर्कशस्वरः -रा -रं, विस्वरः -रा -रं, कुश्राव्यः -व्या -व्यं, विझर्झरः-रा -रं. —
(Rough to the taste, sour) शुक्तः -क्ता -क्तं, अम्लरसः -सा-सं, कषायः -या -यं, कषायान्वितः -ता -तं. —
(Austere, severe, crabbed) निष्ठुरः -रा -रं, कर्कशः -शा -शं, उग्रः -ग्रा -ग्रं, कठिनः -ना-नं, क्रूरः -रा -रं, कटुः -टुः -टु, कठोरः -रा -रं, जरठः -ठा -ठं, कीटकः-का -कं, जाल्मः -ल्मा -ल्मं;
‘harsh words,’ कर्कशवाक्यं, परुषवचनं,परुषोक्तिःf., शुक्तं, विक्रुष्टवचनं.
ROOTS:
रूक्षक्षाक्षंरुक्षपरुषषाषंदुखस्पर्शर्शार्शंकर्कशशाशंविषममामंअमसृणणाणंकर्णकटुटुटुकर्कशस्वननानंकर्कशस्वररारंविस्वरकुश्राव्यव्याव्यंविझर्झरशुक्तक्ताक्तंअम्लरससासंकषाययायंकषायान्विततातंनिष्ठुरउग्रग्राग्रंकठिनक्रूरकटुकठोरजरठठाठंकीटककाकंजाल्मल्माल्मंकर्कशवाक्यंपरुषवचनंपरुषोक्तिशुक्तंविक्रुष्टवचनं

Related Words

harsh   harsh punishment   harsh treatment   अनिष्ठुर   कठोरभाषी   परिकर्कश   व्यधिक्षेप   तीक्ष्णदंड   पारुषिक   परुषाक्षर   कानाकोचा   संरम्भपरुष   रूक्षनिष्ठुरवाद   रूक्षभाव   रेंकाट्या   निष्परुष   सुदुरुक्ति   सुनिष्ठुर   परुषवाच्   सकटुक   श्रुतिकटु   संशितवाच्   वाक्यवज्रविषम   रोषरूक्ष   रौक्षचित्त   लूक्ष   कषायान्वित   अंबटचिंबट   वज्रवाणी   परुषोक्ति   अमसृण   कठीणवर्ण   कर्कशवाक्य   खडतरऔषध   खडतरशब्द   खरधार   विरूक्ष   संरम्भरूक्ष   वाकपारुष्य   अपरुष   अभ्याक्रुश्   अवत्सल   दण्डपारुष्यवत्   रुक्ष्   रूक्षस्वर   रेटि   मृदुपरुषगुण   नातिवाद   निशीथचण्ड   कड्ड्   परुषवचन   अस्निग्ध   कर्णकटु   दुर्घोष   भीमपाक   खसलती   खसालती   कठिनान्तःकरण   कठिनोत्तर   कड्ड   उषती   विझर्झर   अपध्वान्त   दुर्वाक्य   दुर्विभाष   मृदुतीक्ष्ण   परुषाक्षेप   दुरुक्त   दंडपारुष्य   रूक्ष्   खरशब्द   रुवण्य   परुषोक्तिक   jarring   निष्ठुर   विक्रुष्ट   टुण्टुक   खसलत   खसालत   खुल्लक   उग्रदंड   खक्खट   खरखराट   अनुग्र   अलूक्ष   दुर्वचस्   धरबांध   निर्द्दर   सैरट   परुष   अस्नेह   तृष्ट   मठर   इत्वर   कसाव   आसुरीचिकित्सा   अचरटपचरट   rugged   hide-bound   husky   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP