GINGER , s.आर्द्रकं, शृङ्गवेरं, अङ्गलोड्यः, गुल्ममूलं, अपाकशाकं;
‘dry ginger,’ शुष्कार्द्रं, शुण्ठिःf.-ण्ठी -ण्ठ्यं, विश्वभेषजं, विश्वं -श्व्य, महौषधं, नागरं.
ROOTS:
आर्द्रकंशृङ्गवेरंअङ्गलोड्यगुल्ममूलंअपाकशाकंशुष्कार्द्रंशुण्ठिण्ठीण्ठ्यंविश्वभेषजंविश्वंश्व्यमहौषधंनागरं