-
FROLICSOME , a.
विलासी -सिनी -सि (न्), लीलावान् -वती -वत् (त्),क्रीडावान् &c., केलिकह् -का -कं, क्रीडापरः -रा -रं, केलिपरः -रा -रं,खेलापरः -रा -रं, उल्लसः -सा -सं, उल्लासितः -ता -तं, समुल्लसितः -ता -तं,विहारी -रिणी -रि (न्), कलाकेलिः -लिः -लि.
Site Search
Input language: