Dictionaries | References
f

free

   
Script: Latin

free

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
bdउदां , उदांस्रि , बेसेन होनाङै , बेसेन होनाङि , बेसेन गैयाजासे , खरस गैयाजासे , दाजाबफायि , जुदा , आलादा , उदां , ओरैनो , एरैनो
malപണമില്ലാതെ
oriସ୍ବଚ୍ଛନ୍ଦ , ସ୍ବାଧୀନ , ଇଚ୍ଛାନୁବର୍ତ୍ତି , ଅବାଧ , ସ୍ବେଚ୍ଛାଚାର , ସ୍ବୀୟ ଇଚ୍ଛା| , ନିଃଶୁଳ୍କ , ବିନା ପଇସାରେ , ମୋଫତ୍‌| , ଅସଂଯୁକ୍ତ , ପୃଥକ , ଅଲଗା , ଅସଂବଦ୍ଧ , ବିଯୁକ୍ତ , ଖାଲି , କର୍ମଶୂନ୍ୟ
telఉచితమైన , వేరయి , వేరై , కలవకుండా , అసంబద్దమై , అసంఘటితమై , ఖాలీగా , ఖాలీ
urdآزاد , بےباک , بے فکرا , من موجی , مفت , بلا قیمت , بےعوض , بغیر ٹیکس کا , غیرمتحد , غیرمتشکل , غیرمتعلق , علحدہ , الگ , جدا , منقطع , منقسم , خالی , غیرمصروف , بےکار , فارغ , نکما
 verb  
Wordnet:
benছাড়া , ছাড়া পাওয়া , বেরোনো , মুক্ত হওয়া , রেহাই পাওয়া , ছেড়ে দেওয়া , সরা , হটা , অপসরণ করা , তাড়ানো , দূর করা , বেরনো , বের হওয়া
urdباہرآنا , آزادہونا , چھوٹنا , نکلنا , شائع کرنا , نکالنا , جاری کرنا

free

बैंकिंग शब्दांवली  | English  Marathi |   | 

free

वैज्ञानिक  | English  Marathi |   | 

free

जीवशास्त्र | English  Marathi |   | 

free

साहित्य समीक्षा  | English  Marathi |   | 

free

राज्यशास्त्र  | English  Marathi |   | 
   मुक्त, सुटे
   इतर भागास न चिकटलेले, उदा. संदले, पाकळ्या इ.
   f.cell formation मुक्त कोशिका निर्मिति
   जनक कोशिकेत अनेक नवीन (बहुधा) आठ सुट्या कोशिका बनणे उदा. परागकण, धानीबीजुके
   f.central placentation मुक्त मध्यवर्ती बीजकविन्यास
   किंजपुटात सर्व बीजके मधल्या पोकळीतील अक्षाभोवती चिकटून राहण्याची पद्धत उदा. घोळ, पिंक
   f. living मुक्तजीवी
   स्वतंत्रपणे जगणारे, चिकटून नसणारे, उदा. काही शैवले, बीजुके, गंतुके इ.
   f. nuclear division मुक्त प्रकल (केंद्रक) विभाजन
   प्रकलाच्या अनेक विभागणीनंतर, कोशिकाविभाजन न झाल्याने ती प्रकले विखरुन राहण्याची प्रक्रिया
   polysepalous
   polypetatous

free

न्यायव्यवहार  | English  Marathi |   | 
   स्वतंत्र, मुक्त, खुला
   मोफत, विनामूल्य
   निःशुल्क, शुल्कमुक्त
   मोकळा, सुटा
   अर्निबंध, बिनशर्त, अबाध
   निरधीन
   मुक्त करणे,
   मोकळे करणे

free

वित्तीय  | English  Marathi |   | 

free

औषधशास्त्र | English  Marathi |   | 

free

free

भूगोल  | English  Marathi |   | 

free

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Free,a.अमर्याद, मर्यादातिक्रांत, विनय-हीन- -शून्य, प्रगल्भ, धृष्ट, अविनीत.
ROOTS:
अमर्यादमर्यादातिक्रांतविनयहीनशून्यप्रगल्भधृष्टअविनीत
   2आत्म-स्व- -तंत्र, स्वाधीन, अनधीन, अनायत्त, अपराधीन, स्वेच्छाचारिन्, स्वच्छंद, स्वैरिन्, निरवग्रह, अपावृत, अ-वि-वश.
   3मुक्त, विमुक्त, नि- -र्मुक्त, विमोचित.
   4निर्यंत्रण, अबद्ध, अनि- -रुद्ध, वि-उत्-शृंखल, अनर्गल, निरर्गल.
ROOTS:
निर्यंत्रणअबद्धअनिरुद्धविउत्शृंखलअनर्गलनिरर्गल
   5 निर्विघ्न, निष्प्रत्यूह, अप्रतिहत, निरवरोध, असंबाध.
   6निश्चिंत, वीतचिंत, विशद, स्वस्थ.
ROOTS:
निश्चिंतवीतचिंतविशदस्वस्थ
   7मुक्तहस्त, त्यागशील, व्ययपर.
ROOTS:
मुक्तहस्तत्यागशीलव्ययपर
   8 अयतवाच्, असंवृत, अनियंत्रितकथ.
ROOTS:
अयतवाच्असंवृतअनियंत्रितकथ
   9मूल्यं विना.
ROOTS:
मूल्यंविना
   10सर्वसाधारण-सामान्य; ‘f. from’ ex. by निर्-अ in comp. or by गत, वीत, हीन, रहित, वर्जित, शून्य, मुक्त, mostly in comp.; ‘f. from prideनिरवलप; अनृण, वीतस्पृह, चिंताहीन, &c., ‘f. choiceस्वेच्छा, स्वरुचिf.; ‘f. courseप्रसरः. -v. t.मुच् 6 P or c., वि-निर्°, वि- सृज् 6 P or c., मोक्ष् 10; gen.ex. by निर् or pr. to nouns; ‘f. from obstacleविघ्नान् अपनी or हृ 1 P, निर्वि- -घ्नीकृ 8 U; ‘f. from debtअनृणa. कृ, ऋणं अपाकृ or निस्तॄ c.; ‘I f. ed him from doubtतं निर्मुक्तसंदेहमकरवं, तस्य संदेहमपानयम्, ‘f. -agency,’ ‘f. willस्वेच्छा, यदृच्छा, स्वातंत्र्यं, स्वाच्छंद्यं, स्वैरता, स्वकामः; ‘f. -booter’ दस्युः, साहसिकः, प्रसह्यचौरः; ‘f. -booting’ प्रसभं अपहारः, साहसं; ‘f. -bornजात-जन्म-स्वतंत्र, जात्या स्वायत्त, जन्मनैव अपरायत्त, कुलीन- -जाति, अदासज; ‘f. -hearted, -mindedsee
ROOTS:
सर्वसाधारणसामान्यनिर्अगतवीतहीनरहितवर्जितशून्यमुक्तनिरवलपअनृणवीतस्पृहचिंताहीनस्वेच्छास्वरुचिप्रसरमुच्विनिर्°विसृज्मोक्ष्निर्विघ्नान्अपनीहृनिर्विघ्नीकृअनृणकृऋणंअपाकृनिस्तॄतंनिर्मुक्तसंदेहमकरवंतस्यसंदेहमपानयम्स्वेच्छायदृच्छास्वातंत्र्यंस्वाच्छंद्यंस्वैरतास्वकामदस्युसाहसिकप्रसह्यचौरप्रसभंअपहारसाहसंजातजन्मस्वतंत्रजात्यास्वायत्तजन्मनैवअपरायत्तकुलीनजातिअदासज
   frank; ‘f. -holdनिष्करभूमिf., स्वाधीना भूः; ‘f. -holderस्वाधीनक्षेत्रस्वा- -मिन्m.; ‘f. liverकुक्षिंभरिः, औदरिकः; ‘f. -manस्वतंत्रः, अपरायत्तः, स्वाधीनः, अदासः; ‘f. -spokenस्फुटवादिन्, स्पष्ट- -वाच्, अगूढभाव; ‘f. -thinkerनास्तिकः, अनीश्वरवादिन्m.; ‘f. -womanस्वाधीना, स्वैरिणी, स्वैरचारिणी.
ROOTS:
निष्करभूमिस्वाधीनाभूस्वाधीनक्षेत्रस्वामिन्कुक्षिंभरिऔदरिकस्वतंत्रअपरायत्तस्वाधीनअदासस्फुटवादिन्स्पष्टवाच्अगूढभावनास्तिकअनीश्वरवादिन्स्वाधीनास्वैरिणीस्वैरचारिणी
   -dom,s.स्वतंत्रता, अवशता, स्वातंत्र्यं.
ROOTS:
स्वतंत्रताअवशतास्वातंत्र्यं
   2मोक्षः-क्षणं, वि-, मुक्ति f.,मोचनं.
ROOTS:
मोक्षक्षणंविमुक्तिमोचनं
   3निर्यंत्रणं-णता, निर्विघ्नता.
ROOTS:
निर्यंत्रणंणतानिर्विघ्नता
   4 अविनयः, मर्यादातिक्रमः, प्रागल्भ्यं.
ROOTS:
अविनयमर्यादातिक्रमप्रागल्भ्यं
   5विरहः, अभावः, राहित्यं, हानिf.,मुक्तिf.; ‘f. of will or thoughtस्वेच्छा, स्वरुच्यनु- -वर्तनं, कामचारः, स्वाच्छंद्यं.
ROOTS:
विरहअभावराहित्यंहानिमुक्तिस्वेच्छास्वरुच्यनुवर्तनंकामचारस्वाच्छंद्यं
   -ly,adv. स्वेच्छया, स्वैरं, स्वच्छंदतः; कामतः अयाचितं.
ROOTS:
स्वेच्छयास्वैरंस्वच्छंदतकामतअयाचितं
   2बहुशः, बाहुल्येन, मुक्तहस्तं, भूयसा.
ROOTS:
बहुशबाहुल्येनमुक्तहस्तंभूयसा
   3 यथेच्छं, नि-प्र-कामं, पर्याप्तं, यथेप्सितं, आ- -तृप्ति.
ROOTS:
यथेच्छंनिप्रकामंपर्याप्तंयथेप्सितंतृप्ति
   4निर्विघ्नं, निर्यंत्रणं, अनिवारितं.
ROOTS:
निर्विघ्नंनिर्यंत्रणंअनिवारितं
   5 मूल्यं विना.
ROOTS:
मूल्यंविना
   -ness,s.निर्विघ्नता, निष्का- -पट्यं, वाग्यतत्वं, त्यागशीलता, &c.

free

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   FREE , a.
(Set at liberty) मुक्तः -क्ता -क्तं, विमुक्तः -क्ता -क्तं, मोचितः -ता-तं, विमोचितः -ता -तं, मोक्षितः -ता -तं, विमोक्षितः -ता -तं, निर्मुक्तः-क्ता -क्त, विसृष्टः -ष्टा -ष्टं. —
(not subject to the will of others) स्वाधीनः -ना -नं, अनधीनः -ना -नं, अपराधीनः -ना -नं, अनायत्तः-त्ता -त्तं, स्वतन्त्रः -न्त्रा -न्त्रं, आत्मतन्त्रः -न्त्रा -न्त्रं, विवशः -शा -शं,स्वैरचारी -रिणी -रि (न्), स्वेच्छाचारी &c., स्वच्छन्दः -न्दा -न्दं, अनुपाश्रयः-या -यं, अभुजिष्यः -ष्या -ष्यं. —
(Unshackled) अबद्धः -द्धा -द्धं, निर्यन्त्रणः-णा -णं, विशृङ्खलः -ला -लं, उच्छृङ्खलः -ला -लं.
(Unrestrained) अयतः -ता -तं, अनियतः -ता -तं, अवशः -शा -शं, निर्यन्त्रितः -ता -तं,अयन्त्रितः -ता -तं, निरवग्रहः -हा -हं. —
(Unimpeded) निर्विघ्नः -घ्ना-घ्नं, अविघ्नः -घ्ना -घ्नं -घ्नितः -ता -तं, अविरोधितः -ता -तं, निरवरोधः-धा -धं, अविहतः -ता -तं, निष्प्रत्यूहः -हा -हं, असम्बाधः -धा -धं. —
(Free in expenses) मुक्तहस्तः -स्ता -स्तं, त्यागशीलः -ला -लं. —
(not decorous) अमर्य्यादः -दा -दं, मर्य्यादातिक्रान्तः -न्ता -न्तं. —
(Gra- -tuitous) मूल्यं विना दत्तः -त्ता -त्तं or लब्धः -ब्धा -ब्धं, अक्रीतः -ता -तं,धर्म्मार्थकः -का -कं. —
(open to all) सर्व्वसामान्यः -न्या -न्यं, सर्व्वसाधारणः-णी -णं. —
(Free in speech) अयन्त्रितकथः -था -थं, अयतवाक्m. n.(च्). —
(Free from, exempt) वर्ज्जितः -ता -तं, विवर्ज्जितः-ता -तं, मुक्तः -क्ता -क्तं, रहितः -ता -तं, हीनः -ना -नं, शून्यः -न्या -न्यं,विगतः -ता -तं, वीतः -ता -तं or expressed by निर or pre- fixed;
‘free from bias,’ मुक्तसङ्गः -ङ्गा -ङ्गं, सङ्गवर्ज्जितः -ता -तं,सङ्गहीनः -ना -नं;
‘free from desire,’ वीतकामः -मा -मं, विगत-कामः -मा -मं;
‘free from debt,’ अनृणः -णा -णं, अनृणी -णिनी-णि (न्), अवतीर्णर्णः -र्णा -र्णं;
‘free from motive,’ निष्कारणः-णा -णं;
‘free choice,’ स्वेच्छा;
‘free course,’ प्रसरः.
ROOTS:
मुक्तक्ताक्तंविमुक्तमोचिततातंविमोचितमोक्षितविमोक्षितनिर्मुक्तक्तविसृष्टष्टाष्टंस्वाधीननानंअनधीनअपराधीनअनायत्तत्तात्तंस्वतन्त्रन्त्रान्त्रंआत्मतन्त्रविवशशाशंस्वैरचारीरिणीरि(न्)स्वेच्छाचारीस्वच्छन्दन्दान्दंअनुपाश्रययायंअभुजिष्यष्याष्यंअबद्धद्धाद्धंनिर्यन्त्रणणाणंविशृङ्खललालंउच्छृङ्खलअयतअनियतअवशनिर्यन्त्रितअयन्त्रितनिरवग्रहहाहंनिर्विघ्नघ्नाघ्नंअविघ्नघ्नितअविरोधितनिरवरोधधाधंअविहतनिष्प्रत्यूहअसम्बाधमुक्तहस्तस्तास्तंत्यागशीलअमर्य्याददादंमर्य्यादातिक्रान्तन्तान्तंमूल्यंविनादत्तलब्धब्धाब्धंअक्रीतधर्म्मार्थककाकंसर्व्वसामान्यन्यान्यंसर्व्वसाधारणणीअयन्त्रितकथथाथंअयतवाक्(च्)वर्ज्जितविवर्ज्जितरहितहीनशून्यविगतवीतनिरमुक्तसङ्गङ्गाङ्गंसङ्गवर्ज्जितसङ्गहीननंवीतकाममामंविगतकाममंअनृणअनृणीणिनीणिअवतीर्णर्णर्णार्णंनिष्कारणणंस्वेच्छाप्रसर
   
To FREE , v. a.
(Set at liberty) मुच् (c. 6. मुञ्चति, मोक्तुं, c. 10. मोच-यति -यितुं), विमुच्, निर्मुच्, मोक्ष् (c. 10. मोक्षयति -यितुं), विमोक्ष्,विसृज् (c. 6. -सृजति -स्रष्टुं, c. 10. -सर्ज्जयति -यितुं), निस्तॄ in caus. (-तारयति -यितुं), त्रै (c. 1. त्रायते, त्रातुं). —
(Free from confinement) बन्धनाद् मुच्. —
(From encumbrance) मुच्, विशुध् in caus. (-शोधयति -यितुं), विघ्नान् or भारम् अपनी (c. 1. -नयति -नेतुं) or विनी or हृ (c. 1. हृरति, हर्त्तुं) or उद्धृ, निर्विघ्नीकृ, निष्कण्टकं -कां-कं कृ, निष्प्रत्यूहीकृ. —
(From doubt) संशयम् अपनी. —
(From blame) निर्दोषीकृ. —
(From taxes) अकरीकृ, निष्करीकृ.
ROOTS:
मुच्मुञ्चतिमोक्तुंमोचयतियितुंविमुच्निर्मुच्मोक्ष्मोक्षयतिविमोक्ष्विसृज्सृजतिस्रष्टुंसर्ज्जयतिनिस्तॄ(तारयतियितुं)त्रैत्रायतेत्रातुंबन्धनाद्विशुध्(शोधयतिविघ्नान्भारम्अपनीनयतिनेतुंविनीहृहृरतिहर्त्तुंउद्धृनिर्विघ्नीकृनिष्कण्टकंकांकंकृनिष्प्रत्यूहीकृसंशयम्निर्दोषीकृअकरीकृनिष्करीकृ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP