Dictionaries | References
d

debt

   
Script: Latin

debt

बैंकिंग शब्दांवली  | English  Marathi |   | 

debt

  न. ऋण
   loan

debt

  न. ऋण
  न. कर्ज

debt

भौतिकशास्त्र  | English  Marathi |   | 

debt

कृषिशास्त्र | English  Marathi |   | 
  न. ऋण

debt

लोकप्रशासन  | English  Marathi |   | 
  न. ऋण
  न. (as, something that one person is bound to pay to another ..) कर्ज
   bonded debt बंधपत्रित ऋण
   decreed debt तरते ऋण
   funded debt
   निधिगत राजऋण
   स्थायी ऋण
   national debt राष्ट्रीय ऋण, लोक ऋण
   preferential debt अधिमान्य ऋण
   provable debt प्रमाणीय ऋण
   unfunded debt
   अनिधिगत राजऋण
   अस्थायी ऋण

debt

अर्थशास्त्र | English  Marathi |   | 
  न. ऋण
  न. कर्ज

debt

न्यायव्यवहार  | English  Marathi |   | 
  न. ऋऋण
  न. देय
  स्त्री. देय रक्कम

debt

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Debt,s.ऋणं;pay off or discharge a d.’ ऋणं दा 3 U or शुध् c., अनृणतां-आनृण्यं गम् 1 P; ‘he paid off the d. of his master by his lifeस्वासुभिर्भर्तुरानृण्यं गतः (M. 5); ‘discharge of d.’ ऋण- -शोधनं-निस्तारः, ऋणमोक्षः;involved in d.’ ऋणग्रस्त, ऋणिन्;run into or incur d.’ ऋणं कृ, ऋणं ग्रह् 9 P; ‘free from d.’ अनृण.
ROOTS:
ऋणंऋणंदाशुध्अनृणतांआनृण्यंगम्स्वासुभिर्भर्तुरानृण्यंगतऋणशोधनंनिस्तारऋणमोक्षऋणग्रस्तऋणिन्ऋणंकृऋणंग्रह्अनृण
   -or,s.ऋणिन्m., अधमर्णः.
ROOTS:
ऋणिन्अधमर्ण

debt

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   DEBT , s.ऋणं, धारः -रणा, उद्धारः, प्रामीत्यं, प्राणीत्यं, अपमित्यकं,पर्य्युदञ्चनं;
‘in debt,’ ऋणी -णिनी -णि (न्), ऋणवान् -वती -वत्(त्), ऋणग्रस्तः -स्ता -स्तं;
‘out of debt, free from debt,’ अनृणः-णा -णं, अनृणी -णिनी -णि (न्) or अऋणी;
‘to run into debt,’ ऋणं कृ or ग्रह् (c. 9. गृह्लाति, ग्रहीतुं);
‘to pay a debt,’ ऋणं दा or शुध् in caus. (शोधयति -यितुं), आनृण्यं गम् (c. 1. गच्छति,गन्तुं);
payment or discharge of a debt,’ ऋणदानं, ऋणमुक्तिःf., ऋणमोक्षः, ऋणशोधनं, ऋणापनयनं, ऋणापाकरणं, ऋणापनोदनं, आनृण्यं;
recovery of a debt,’ ऋणादानं, ऋणोद्ग्रहणं;
‘a debt at gam- bling,’ आक्षिकं.
ROOTS:
ऋणंधाररणाउद्धारप्रामीत्यंप्राणीत्यंअपमित्यकंपर्य्युदञ्चनंऋणीणिनीणि(न्)ऋणवान्वतीवत्(त्)ऋणग्रस्तस्तास्तंअनृणणाणंअनृणीअऋणीकृग्रह्गृह्लातिग्रहीतुंदाशुध्(शोधयतियितुं)आनृण्यंगम्गच्छतिगन्तुंऋणदानंऋणमुक्तिऋणमोक्षऋणशोधनंऋणापनयनंऋणापाकरणंऋणापनोदनंआनृण्यंऋणादानंऋणोद्ग्रहणंआक्षिकं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP