|
DEBT , s.ऋणं, धारः -रणा, उद्धारः, प्रामीत्यं, प्राणीत्यं, अपमित्यकं,पर्य्युदञ्चनं; ‘in debt,’ ऋणी -णिनी -णि (न्), ऋणवान् -वती -वत्(त्), ऋणग्रस्तः -स्ता -स्तं; ‘out of debt, free from debt,’ अनृणः-णा -णं, अनृणी -णिनी -णि (न्) or अऋणी; ‘to run into debt,’ ऋणं कृ or ग्रह् (c. 9. गृह्लाति, ग्रहीतुं); ‘to pay a debt,’ ऋणं दा or शुध् in caus. (शोधयति -यितुं), आनृण्यं गम् (c. 1. गच्छति,गन्तुं); ‘payment or discharge of a debt,’ ऋणदानं, ऋणमुक्तिःf., ऋणमोक्षः, ऋणशोधनं, ऋणापनयनं, ऋणापाकरणं, ऋणापनोदनं, आनृण्यं; ‘recovery of a debt,’ ऋणादानं, ऋणोद्ग्रहणं; ‘a debt at gam- bling,’ आक्षिकं.
ROOTS: ऋणंधाररणाउद्धारप्रामीत्यंप्राणीत्यंअपमित्यकंपर्य्युदञ्चनंऋणीणिनीणि(न्)ऋणवान्वतीवत्(त्)ऋणग्रस्तस्तास्तंअनृणणाणंअनृणीअऋणीकृग्रह्गृह्लातिग्रहीतुंदाशुध्(शोधयतियितुं)आनृण्यंगम्गच्छतिगन्तुंऋणदानंऋणमुक्तिऋणमोक्षऋणशोधनंऋणापनयनंऋणापाकरणंऋणापनोदनंआनृण्यंऋणादानंऋणोद्ग्रहणंआक्षिकं
|