|
CURRENT , a.
(Circulatory, generally received) प्रचलः -ला -लं,प्रचलितः -ता -तं, प्रचलन् -लन्ती -लत् (त्), प्रचरितः -ता -तं, प्रचरन्-रन्ती -रत् (त्), चलमानः -ना -नं, परिचालितः -ता -तं, सञ्चारितः -ता-तं, सर्व्वसम्मतः -ता -तं, सर्व्वगृहीतः -ता -तं. —
(Common, general, popular) सर्व्वसाधारणः -णी -णं, सर्व्वसामान्यः -न्या -न्यं, लोकप्रसिद्धः-द्धा -द्धं, लोकविश्रुतः -ता -तं, व्यावहारिकः -की -कं, आचारिकः -की-कं, लौकिकः -की -कं. —
(received as authority, allowable) प्रचलितः -ता -तं, प्रामाणिकः -की -कं, ग्राह्यः -ह्या -ह्यं. —
(What is now passing) वर्त्तमानः -ना -नं, विद्यमानः -ना -नं; ‘the current year,’ वर्त्तमानवत्सरः; ‘current moment,’ आपातः; ‘current report,’ लोकप्रवादः, जनवादः.
ROOTS: प्रचललालंप्रचलिततातंप्रचलन्लन्तीलत्(त्)प्रचरितप्रचरन्रन्तीरत्चलमाननानंपरिचालितसञ्चारितसर्व्वसम्मतसर्व्वगृहीतसर्व्वसाधारणणीणंसर्व्वसामान्यन्यान्यंलोकप्रसिद्धद्धाद्धंलोकविश्रुतव्यावहारिककीकंआचारिकलौकिकप्रामाणिकग्राह्यह्याह्यंवर्त्तमानविद्यमाननंवर्त्तमानवत्सरआपातलोकप्रवादजनवाद CURRENT , s.
(A running stream) स्रोतःn.(स्), स्रवन्ती, स्रोतस्वती,स्रोतस्विनी. —
(The flow or course of water) वेला, वेगः, रयः,प्रवाहः, उदक्प्रवाहः, धारः -रा, स्रोतःn.(स्), ओघः, प्रस्रवः -घणं,संसृतिःf., प्रवृत्तिःf., पात्रसंस्कारः, अम्बुपद्धतिःf., पात्रझङ्कारः, रायभाटी,ऊर्म्मी, कूलङ्कषः, पुरोटिःm.; ‘current of the ganges,’ गाङ्गौधं; ‘against the current,’ प्रतिस्रोतस्.
ROOTS: स्रोत(स्)स्रवन्तीस्रोतस्वतीस्रोतस्विनीवेलावेगरयप्रवाहउदक्प्रवाहधारराओघप्रस्रवघणंसंसृतिप्रवृत्तिपात्रसंस्कारअम्बुपद्धतिपात्रझङ्काररायभाटीऊर्म्मीकूलङ्कषपुरोटिगाङ्गौधंप्रतिस्रोतस्
|