Dictionaries | References श श्वा Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 श्वा महाराष्ट्र शब्दकोश | Marathi Marathi | | पु. कुत्रा ; श्वान . समासांतील रूप श्व . [ सं . श्वन् ] श्वदंत - वि . ( प्राणिशास्त्र ) कुत्र्यासारखे सुळे दांत असलेला . ( इं . ) कनाइन . श्वपच , श्वपाक - पु . अत्यंज ; चांडाल ; कुत्रा शिजवून खाणारा ; क्षत्रियापासून उच्च जातीच्या स्त्रीच्या पोटी जन्मलेला . तुका म्हणे खंडी देव भक्तपण । वरिष्ठ त्याहूनि श्वपच तो । - तुगा २८९१ . कीं हा श्वपचु हा द्विजु । - ज्ञा ५ . ९३ . श्ववृत्ति - स्त्री . नीच सेवा ; श्वानवृत्ति पहा . Rate this meaning Thank you! 👍 श्वा A Sanskrit English Dictionary | Sanskrit English | | श्वा in comp. for 1.श्वन् above. Rate this meaning Thank you! 👍 श्वा संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun पुंजातीयश्वा। Ex. सः श्वानं पालयति न तु शुनीम्। ONTOLOGY:स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun) SYNONYM:कुक्कुरः कुकुरः शुनकः भषकः मृगदशकः वक्रपुच्छः वक्रबालधिः ललजिव्हः जिह्वालिट् वृकारिः ग्रामसिंहः शीघ्रचेतनः रात्रीजागरः कृतज्ञः सारमेयः वान्तादः शरत्कामी शवकाम्यः कौलेयकःWordnet:benকুত্তা gujકૂતરો kokसुणो oriଅଣ୍ଡିରା କୁକୁର urdکتا , کُکّر , سگ noun ग्राम्यपशुः वृकजातीयः पशुः। Ex. कुक्कुरस्य भषणात् न सुप्तः अहम्। ABILITY VERB:भष् HYPONYMY:श्वा बुलडागश्वा कुक्करी दुष्टश्वा आखेटिकः ONTOLOGY:स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun) SYNONYM:कुक्कुरः कुकुरः शुनकः भषकः मृगदशकः वक्रपुच्छः वक्रबालधिः ललजिव्हः जिह्वालिट् वृकारिः ग्रामसिंहः शीघ्रचेतनः रात्रीजागरः कृतज्ञः सारमेयः वान्तादः शरत्कामी शवकाम्यः कौलेयकःWordnet:asmকুকুৰ bdसैमा benকুকুর gujકૂતરો hinकुत्ता kanನಾಯಿ kasہوٗن kokसुणें malനായു് marकुत्रा mniꯍꯨꯏ nepकुकुर oriକୁକୁର panਕੁੱਤਾ tamநாய் telకుక్క urdکتا , سگ Related Words श्वा ଅଣ୍ଡିରା କୁକୁର सुणो কুত্তা कुत्रा ہوٗن ਕੁੱਤਾ कुत्ता કૂતરો कौलेयकः कृतज्ञः ग्रामसिंहः वान्तादः वृकारिः शीघ्रचेतनः वक्रपुच्छः वक्रबालधिः शरत्कामी शवकाम्यः जिह्वालिट् ललजिव्हः रात्रीजागरः भषकः मृगदशकः सारमेयः श्वाविल् यूकर शुनकः कुटीकुट शाटीप्रच्छद शौवादंष्ट्र शौवाविध ancylostoma caninum रौमकीय प्रतरीय toxocara caninum diphylidium caninum कुब्जवामन वार्चलीय विकुघास शाबलीय श्वाविद् लौमकीय वैनतीय वैशालीय वैश्मीय housedog रौमशीय यकृन्मेदस् यौकरीय पुराग सौखीय कुक्कुरः श्वाविध कौटीय कुब्जकिरात विश्वतस्पाणि सादृशीय श्वकर्ण श्वयूथ वैकुघासीय वैकुट्यासीय अजैडक गवाविक दर्भपूतीक दर्भशर दासीमाणवक मूत्रशकृत् पौरगीय सौकरीय कुकुरः पापदृश्वन् आरुषीय आवनतीय उष्ट्रखर अरण्यश्वन् अर्जुनपुरुष अर्जुनशिरीष far sighted गवैडक तृणोलप स्वापद क्रुश्वन् विवेकदृश्वन् श्वचण्डाल phthisical दाश्व दासीदास cur हताश्व शुनी श्वाकर्ण वनश्वन् indiscriminating लाङ्गूलम् धौमीय discriminating clear-sighted पारदृश्वन् खराश्वा Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP