-
MIRY , a.
पङ्किलः -ला -लं, पङ्की -ङ्किनी -ङ्कि (न्), पङ्कमयः -यी -यं, पङ्कक्लिन्नः-न्ना -न्नं, सपङ्कः -ङ्का -ङ्कं, सकर्दमः -मा -मं, कार्दमः -मी -मं, कर्दमितः -ता-तं, सजम्बालः -ला -लं, कलुषः -षा -षं, पङ्कदूषितः -ता -तं;
‘a miry road,’ पङ्कवर्त्मn. (न्).
-
adj
-
चिखलाने भरलेला
Site Search
Input language: