सा स्त्री या कस्यचन पुरुषस्य कस्याश्चन मातुः उदरात् जाता स्त्री तथा च मातुलादीनां पुत्री अथवा धर्माद्याधारेण स्वसृत्वेन अभिमता स्त्री।
Ex. मम भगिनेः स्वभावः मृदु अस्ति।
HYPONYMY:
अनुजा स्वसा विमातृजा मातुलेयी पितृव्यपुत्री पैतृष्वस्रेयः मातृष्वस्रेयी अग्रजा
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
SYNONYM:
स्वसा भगिनीका भग्नी स्वयोनिः जामिः यामिः
Wordnet:
asmভনী
bdबिनानाव
benবোন
gujબહેન
hinबहन
kanತಂಗಿ
kasبیٚنہِ
kokभयण
malസഹോദരി
marबहीण
mniꯃꯆꯦ
nepबहिनी
oriଭଉଣୀ
panਭੈਣ
tamசகோதரி
telచెల్లెలు
urdبہن , ہمشیرہ