-
BLESSED , a.
धन्यः -न्या -न्यं, मङ्गलः -ला -लं, कुशलः -ला -लं, प्राप्तमङ्गलः-ला -लं, कृतमङ्गलः -ला -लं, कल्याणः -णी -णं, क्षेमवान् -वती -वत् (त्),परमसुखभागी -गिनी -गि (न्), सुखी -खिनी -खि (न्). —
(In the joys of heaven) प्राप्तस्वर्गः -र्गा -र्गं, सिद्धः -द्धा -द्धं.
Site Search
Input language: