-
बर्फमय
-
ICY , a.
हिमः -मा -मं, हिम्यः -म्या -म्यं, हैमः -मी -मं, हिमवान् -वती -वत्(त्), तुषारवान् &c., तौषारः -री -रं, नीहारवान् &c. —
(Frigid) शीतः-ता -तं, शीतलः -ला -लं, शिशिरः -रा -रं, जडः -डा -डं. —
(Want- ing in affection) निःस्नेहः -हा -हं, स्नेहशून्यः -न्या -न्यं.
-
हिममय
-
adj
Site Search
Input language: