सः समयः यदा सर्वाणि वस्तूनि अल्पमूल्ये उपलभ्यन्ते।
Ex. एतत् घटीयन्त्रं मया सर्वविक्रये क्रीतम्।
ONTOLOGY:
अवधि (Period) ➜ समय (Time) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
gujસોંઘવારી
kasسروٛگ , سَستہٕ
malവിലകുറവ്
marस्वस्ताई
panਸਸਤੇ
urdسستی