-
Ravel,v. t.
संग्रंथ् 9 P, संश्लिष् c., जटिलीकृ 8 U; See
-
Entangle. 2
विश्लिष् c., उद्-ग्रंथ्.
-
To RAVEL , v. a.
(Untwist) उद्ग्रन्थ् (c. 9. -ग्रथ्नाति, c. 1. -ग्रन्थति -न्थितुं), समुद्ग्रन्थ्, तन्त्रोद्ग्रन्थनं कृ, तन्तूद्ग्रन्थनं कृ, विश्लिष् in caus. —
(Entangle, entwist) ग्रन्थ्, ग्रन्थिलीकृ, आकुञ्च्, संश्लिष्टीकृ, व्यावृत् in caus.
-
-ing,s.
विश्लिष्टतंतुः.
Site Search
Input language: