Dictionaries | References

पक्षपतिता

   
Script: Devanagari

पक्षपतिता     

noun  कस्यापि मनसि पूर्वम् एव जाता पक्षपातस्य धारणा अथवा मनसः सा धारणा या असाध्वी मता।   Ex. कस्यापि वस्तुनः यथार्थं मूल्याङ्कनं पक्षपतितायाः आधारेण न भवितुम् अर्हति।
ONTOLOGY:
संकल्पना (concept)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP