-
कुरतडणे
-
दातओठ खाणे
-
Gnaw,v. t.
दंश् 1 P, चर्व् 1 P or c., अल्पशः भक्ष् 10 or खाद् 1 P; चर्वणेन कृत् 6 P.
-
To GNAW , v. a. and n.चर्व् (c. 1. चर्वति -र्वितुं, c. 10. चर्वयति -यितुं), दंश् (c. 1. दशति, दंष्टुं), विदंश्, सन्दंश्, सम्पुखदन्तैर् अल्पाल्पं खाद् (c. 1. खादति -दितुं) or अश् (c. 9. अश्नाति, अशितुं) or भक्ष् (c. 10. भक्ष-यति -यितुं), क्रमशः खाद् or चर्वणं कृ or कर्त्तनं कृ.
Site Search
Input language: