कुटित्वा लोडित्वा वा विनिर्मितं रुचियुक्तं खाद्यवस्तु अवलिह्य अत्ति।
Ex. माता आम्रस्य तिक्तिकां सिद्धीकरोति।
ONTOLOGY:
खाद्य (Edible) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmচাটনি
bdबाथोन
benচাটনি
gujચટણી
hinचटनी
kanಚಟ್ನಿ
kasژیٚٹِنۍ
kokचटणी
malചമ്മന്തി
marचटणी
mniꯑꯃꯦꯠꯄ
nepचट्नी
oriଚଟଣି
panਚਟਣੀ
tamசட்னி
telపచ్చడి